Declension table of ?haviṣyabhuj

Deva

MasculineSingularDualPlural
Nominativehaviṣyabhuk haviṣyabhujau haviṣyabhujaḥ
Vocativehaviṣyabhuk haviṣyabhujau haviṣyabhujaḥ
Accusativehaviṣyabhujam haviṣyabhujau haviṣyabhujaḥ
Instrumentalhaviṣyabhujā haviṣyabhugbhyām haviṣyabhugbhiḥ
Dativehaviṣyabhuje haviṣyabhugbhyām haviṣyabhugbhyaḥ
Ablativehaviṣyabhujaḥ haviṣyabhugbhyām haviṣyabhugbhyaḥ
Genitivehaviṣyabhujaḥ haviṣyabhujoḥ haviṣyabhujām
Locativehaviṣyabhuji haviṣyabhujoḥ haviṣyabhukṣu

Compound haviṣyabhuk -

Adverb -haviṣyabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria