Declension table of ?haviṣyāśinī

Deva

FeminineSingularDualPlural
Nominativehaviṣyāśinī haviṣyāśinyau haviṣyāśinyaḥ
Vocativehaviṣyāśini haviṣyāśinyau haviṣyāśinyaḥ
Accusativehaviṣyāśinīm haviṣyāśinyau haviṣyāśinīḥ
Instrumentalhaviṣyāśinyā haviṣyāśinībhyām haviṣyāśinībhiḥ
Dativehaviṣyāśinyai haviṣyāśinībhyām haviṣyāśinībhyaḥ
Ablativehaviṣyāśinyāḥ haviṣyāśinībhyām haviṣyāśinībhyaḥ
Genitivehaviṣyāśinyāḥ haviṣyāśinyoḥ haviṣyāśinīnām
Locativehaviṣyāśinyām haviṣyāśinyoḥ haviṣyāśinīṣu

Compound haviṣyāśini - haviṣyāśinī -

Adverb -haviṣyāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria