Declension table of ?haviṣpati

Deva

MasculineSingularDualPlural
Nominativehaviṣpatiḥ haviṣpatī haviṣpatayaḥ
Vocativehaviṣpate haviṣpatī haviṣpatayaḥ
Accusativehaviṣpatim haviṣpatī haviṣpatīn
Instrumentalhaviṣpatinā haviṣpatibhyām haviṣpatibhiḥ
Dativehaviṣpataye haviṣpatibhyām haviṣpatibhyaḥ
Ablativehaviṣpateḥ haviṣpatibhyām haviṣpatibhyaḥ
Genitivehaviṣpateḥ haviṣpatyoḥ haviṣpatīnām
Locativehaviṣpatau haviṣpatyoḥ haviṣpatiṣu

Compound haviṣpati -

Adverb -haviṣpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria