Declension table of ?haviṣpaṅkti

Deva

MasculineSingularDualPlural
Nominativehaviṣpaṅktiḥ haviṣpaṅktī haviṣpaṅktayaḥ
Vocativehaviṣpaṅkte haviṣpaṅktī haviṣpaṅktayaḥ
Accusativehaviṣpaṅktim haviṣpaṅktī haviṣpaṅktīn
Instrumentalhaviṣpaṅktinā haviṣpaṅktibhyām haviṣpaṅktibhiḥ
Dativehaviṣpaṅktaye haviṣpaṅktibhyām haviṣpaṅktibhyaḥ
Ablativehaviṣpaṅkteḥ haviṣpaṅktibhyām haviṣpaṅktibhyaḥ
Genitivehaviṣpaṅkteḥ haviṣpaṅktyoḥ haviṣpaṅktīnām
Locativehaviṣpaṅktau haviṣpaṅktyoḥ haviṣpaṅktiṣu

Compound haviṣpaṅkti -

Adverb -haviṣpaṅkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria