Declension table of ?haviṣpāntīya

Deva

NeuterSingularDualPlural
Nominativehaviṣpāntīyam haviṣpāntīye haviṣpāntīyāni
Vocativehaviṣpāntīya haviṣpāntīye haviṣpāntīyāni
Accusativehaviṣpāntīyam haviṣpāntīye haviṣpāntīyāni
Instrumentalhaviṣpāntīyena haviṣpāntīyābhyām haviṣpāntīyaiḥ
Dativehaviṣpāntīyāya haviṣpāntīyābhyām haviṣpāntīyebhyaḥ
Ablativehaviṣpāntīyāt haviṣpāntīyābhyām haviṣpāntīyebhyaḥ
Genitivehaviṣpāntīyasya haviṣpāntīyayoḥ haviṣpāntīyānām
Locativehaviṣpāntīye haviṣpāntīyayoḥ haviṣpāntīyeṣu

Compound haviṣpāntīya -

Adverb -haviṣpāntīyam -haviṣpāntīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria