Declension table of ?haviṣpā

Deva

MasculineSingularDualPlural
Nominativehaviṣpāḥ haviṣpau haviṣpāḥ
Vocativehaviṣpāḥ haviṣpau haviṣpāḥ
Accusativehaviṣpām haviṣpau haviṣpāḥ haviṣpaḥ
Instrumentalhaviṣpā haviṣpābhyām haviṣpābhiḥ
Dativehaviṣpe haviṣpābhyām haviṣpābhyaḥ
Ablativehaviṣpaḥ haviṣpābhyām haviṣpābhyaḥ
Genitivehaviṣpaḥ haviṣpoḥ haviṣpām haviṣpaṇām
Locativehaviṣpi haviṣpoḥ haviṣpāsu

Compound haviṣpā -

Adverb -haviṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria