Declension table of ?haviṣmatā

Deva

FeminineSingularDualPlural
Nominativehaviṣmatā haviṣmate haviṣmatāḥ
Vocativehaviṣmate haviṣmate haviṣmatāḥ
Accusativehaviṣmatām haviṣmate haviṣmatāḥ
Instrumentalhaviṣmatayā haviṣmatābhyām haviṣmatābhiḥ
Dativehaviṣmatāyai haviṣmatābhyām haviṣmatābhyaḥ
Ablativehaviṣmatāyāḥ haviṣmatābhyām haviṣmatābhyaḥ
Genitivehaviṣmatāyāḥ haviṣmatayoḥ haviṣmatānām
Locativehaviṣmatāyām haviṣmatayoḥ haviṣmatāsu

Adverb -haviṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria