Declension table of ?haviṣkaraṇa

Deva

NeuterSingularDualPlural
Nominativehaviṣkaraṇam haviṣkaraṇe haviṣkaraṇāni
Vocativehaviṣkaraṇa haviṣkaraṇe haviṣkaraṇāni
Accusativehaviṣkaraṇam haviṣkaraṇe haviṣkaraṇāni
Instrumentalhaviṣkaraṇena haviṣkaraṇābhyām haviṣkaraṇaiḥ
Dativehaviṣkaraṇāya haviṣkaraṇābhyām haviṣkaraṇebhyaḥ
Ablativehaviṣkaraṇāt haviṣkaraṇābhyām haviṣkaraṇebhyaḥ
Genitivehaviṣkaraṇasya haviṣkaraṇayoḥ haviṣkaraṇānām
Locativehaviṣkaraṇe haviṣkaraṇayoḥ haviṣkaraṇeṣu

Compound haviṣkaraṇa -

Adverb -haviṣkaraṇam -haviṣkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria