Declension table of ?haviṣkṛta

Deva

NeuterSingularDualPlural
Nominativehaviṣkṛtam haviṣkṛte haviṣkṛtāni
Vocativehaviṣkṛta haviṣkṛte haviṣkṛtāni
Accusativehaviṣkṛtam haviṣkṛte haviṣkṛtāni
Instrumentalhaviṣkṛtena haviṣkṛtābhyām haviṣkṛtaiḥ
Dativehaviṣkṛtāya haviṣkṛtābhyām haviṣkṛtebhyaḥ
Ablativehaviṣkṛtāt haviṣkṛtābhyām haviṣkṛtebhyaḥ
Genitivehaviṣkṛtasya haviṣkṛtayoḥ haviṣkṛtānām
Locativehaviṣkṛte haviṣkṛtayoḥ haviṣkṛteṣu

Compound haviṣkṛta -

Adverb -haviṣkṛtam -haviṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria