Declension table of ?haviṣkṛta

Deva

MasculineSingularDualPlural
Nominativehaviṣkṛtaḥ haviṣkṛtau haviṣkṛtāḥ
Vocativehaviṣkṛta haviṣkṛtau haviṣkṛtāḥ
Accusativehaviṣkṛtam haviṣkṛtau haviṣkṛtān
Instrumentalhaviṣkṛtena haviṣkṛtābhyām haviṣkṛtaiḥ haviṣkṛtebhiḥ
Dativehaviṣkṛtāya haviṣkṛtābhyām haviṣkṛtebhyaḥ
Ablativehaviṣkṛtāt haviṣkṛtābhyām haviṣkṛtebhyaḥ
Genitivehaviṣkṛtasya haviṣkṛtayoḥ haviṣkṛtānām
Locativehaviṣkṛte haviṣkṛtayoḥ haviṣkṛteṣu

Compound haviṣkṛta -

Adverb -haviṣkṛtam -haviṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria