Declension table of ?haviṣkṛt

Deva

MasculineSingularDualPlural
Nominativehaviṣkṛt haviṣkṛtau haviṣkṛtaḥ
Vocativehaviṣkṛt haviṣkṛtau haviṣkṛtaḥ
Accusativehaviṣkṛtam haviṣkṛtau haviṣkṛtaḥ
Instrumentalhaviṣkṛtā haviṣkṛdbhyām haviṣkṛdbhiḥ
Dativehaviṣkṛte haviṣkṛdbhyām haviṣkṛdbhyaḥ
Ablativehaviṣkṛtaḥ haviṣkṛdbhyām haviṣkṛdbhyaḥ
Genitivehaviṣkṛtaḥ haviṣkṛtoḥ haviṣkṛtām
Locativehaviṣkṛti haviṣkṛtoḥ haviṣkṛtsu

Compound haviṣkṛt -

Adverb -haviṣkṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria