Declension table of ?haviṣṭva

Deva

NeuterSingularDualPlural
Nominativehaviṣṭvam haviṣṭve haviṣṭvāni
Vocativehaviṣṭva haviṣṭve haviṣṭvāni
Accusativehaviṣṭvam haviṣṭve haviṣṭvāni
Instrumentalhaviṣṭvena haviṣṭvābhyām haviṣṭvaiḥ
Dativehaviṣṭvāya haviṣṭvābhyām haviṣṭvebhyaḥ
Ablativehaviṣṭvāt haviṣṭvābhyām haviṣṭvebhyaḥ
Genitivehaviṣṭvasya haviṣṭvayoḥ haviṣṭvānām
Locativehaviṣṭve haviṣṭvayoḥ haviṣṭveṣu

Compound haviṣṭva -

Adverb -haviṣṭvam -haviṣṭvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria