Declension table of ?haviṣṭha

Deva

MasculineSingularDualPlural
Nominativehaviṣṭhaḥ haviṣṭhau haviṣṭhāḥ
Vocativehaviṣṭha haviṣṭhau haviṣṭhāḥ
Accusativehaviṣṭham haviṣṭhau haviṣṭhān
Instrumentalhaviṣṭhena haviṣṭhābhyām haviṣṭhaiḥ haviṣṭhebhiḥ
Dativehaviṣṭhāya haviṣṭhābhyām haviṣṭhebhyaḥ
Ablativehaviṣṭhāt haviṣṭhābhyām haviṣṭhebhyaḥ
Genitivehaviṣṭhasya haviṣṭhayoḥ haviṣṭhānām
Locativehaviṣṭhe haviṣṭhayoḥ haviṣṭheṣu

Compound haviṣṭha -

Adverb -haviṣṭham -haviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria