Declension table of ?haviḥśeṣabhakṣa

Deva

NeuterSingularDualPlural
Nominativehaviḥśeṣabhakṣam haviḥśeṣabhakṣe haviḥśeṣabhakṣāṇi
Vocativehaviḥśeṣabhakṣa haviḥśeṣabhakṣe haviḥśeṣabhakṣāṇi
Accusativehaviḥśeṣabhakṣam haviḥśeṣabhakṣe haviḥśeṣabhakṣāṇi
Instrumentalhaviḥśeṣabhakṣeṇa haviḥśeṣabhakṣābhyām haviḥśeṣabhakṣaiḥ
Dativehaviḥśeṣabhakṣāya haviḥśeṣabhakṣābhyām haviḥśeṣabhakṣebhyaḥ
Ablativehaviḥśeṣabhakṣāt haviḥśeṣabhakṣābhyām haviḥśeṣabhakṣebhyaḥ
Genitivehaviḥśeṣabhakṣasya haviḥśeṣabhakṣayoḥ haviḥśeṣabhakṣāṇām
Locativehaviḥśeṣabhakṣe haviḥśeṣabhakṣayoḥ haviḥśeṣabhakṣeṣu

Compound haviḥśeṣabhakṣa -

Adverb -haviḥśeṣabhakṣam -haviḥśeṣabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria