Declension table of ?haviḥśeṣabhakṣa

Deva

MasculineSingularDualPlural
Nominativehaviḥśeṣabhakṣaḥ haviḥśeṣabhakṣau haviḥśeṣabhakṣāḥ
Vocativehaviḥśeṣabhakṣa haviḥśeṣabhakṣau haviḥśeṣabhakṣāḥ
Accusativehaviḥśeṣabhakṣam haviḥśeṣabhakṣau haviḥśeṣabhakṣān
Instrumentalhaviḥśeṣabhakṣeṇa haviḥśeṣabhakṣābhyām haviḥśeṣabhakṣaiḥ haviḥśeṣabhakṣebhiḥ
Dativehaviḥśeṣabhakṣāya haviḥśeṣabhakṣābhyām haviḥśeṣabhakṣebhyaḥ
Ablativehaviḥśeṣabhakṣāt haviḥśeṣabhakṣābhyām haviḥśeṣabhakṣebhyaḥ
Genitivehaviḥśeṣabhakṣasya haviḥśeṣabhakṣayoḥ haviḥśeṣabhakṣāṇām
Locativehaviḥśeṣabhakṣe haviḥśeṣabhakṣayoḥ haviḥśeṣabhakṣeṣu

Compound haviḥśeṣabhakṣa -

Adverb -haviḥśeṣabhakṣam -haviḥśeṣabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria