Declension table of ?haviḥsaṃsthā

Deva

FeminineSingularDualPlural
Nominativehaviḥsaṃsthā haviḥsaṃsthe haviḥsaṃsthāḥ
Vocativehaviḥsaṃsthe haviḥsaṃsthe haviḥsaṃsthāḥ
Accusativehaviḥsaṃsthām haviḥsaṃsthe haviḥsaṃsthāḥ
Instrumentalhaviḥsaṃsthayā haviḥsaṃsthābhyām haviḥsaṃsthābhiḥ
Dativehaviḥsaṃsthāyai haviḥsaṃsthābhyām haviḥsaṃsthābhyaḥ
Ablativehaviḥsaṃsthāyāḥ haviḥsaṃsthābhyām haviḥsaṃsthābhyaḥ
Genitivehaviḥsaṃsthāyāḥ haviḥsaṃsthayoḥ haviḥsaṃsthānām
Locativehaviḥsaṃsthāyām haviḥsaṃsthayoḥ haviḥsaṃsthāsu

Adverb -haviḥsaṃstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria