Declension table of ?havaṅga

Deva

MasculineSingularDualPlural
Nominativehavaṅgaḥ havaṅgau havaṅgāḥ
Vocativehavaṅga havaṅgau havaṅgāḥ
Accusativehavaṅgam havaṅgau havaṅgān
Instrumentalhavaṅgena havaṅgābhyām havaṅgaiḥ havaṅgebhiḥ
Dativehavaṅgāya havaṅgābhyām havaṅgebhyaḥ
Ablativehavaṅgāt havaṅgābhyām havaṅgebhyaḥ
Genitivehavaṅgasya havaṅgayoḥ havaṅgānām
Locativehavaṅge havaṅgayoḥ havaṅgeṣu

Compound havaṅga -

Adverb -havaṅgam -havaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria