Declension table of ?hautabhujā

Deva

FeminineSingularDualPlural
Nominativehautabhujā hautabhuje hautabhujāḥ
Vocativehautabhuje hautabhuje hautabhujāḥ
Accusativehautabhujām hautabhuje hautabhujāḥ
Instrumentalhautabhujayā hautabhujābhyām hautabhujābhiḥ
Dativehautabhujāyai hautabhujābhyām hautabhujābhyaḥ
Ablativehautabhujāyāḥ hautabhujābhyām hautabhujābhyaḥ
Genitivehautabhujāyāḥ hautabhujayoḥ hautabhujānām
Locativehautabhujāyām hautabhujayoḥ hautabhujāsu

Adverb -hautabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria