Declension table of ?hautabhuja

Deva

NeuterSingularDualPlural
Nominativehautabhujam hautabhuje hautabhujāni
Vocativehautabhuja hautabhuje hautabhujāni
Accusativehautabhujam hautabhuje hautabhujāni
Instrumentalhautabhujena hautabhujābhyām hautabhujaiḥ
Dativehautabhujāya hautabhujābhyām hautabhujebhyaḥ
Ablativehautabhujāt hautabhujābhyām hautabhujebhyaḥ
Genitivehautabhujasya hautabhujayoḥ hautabhujānām
Locativehautabhuje hautabhujayoḥ hautabhujeṣu

Compound hautabhuja -

Adverb -hautabhujam -hautabhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria