Declension table of ?haumyadhānya

Deva

NeuterSingularDualPlural
Nominativehaumyadhānyam haumyadhānye haumyadhānyāni
Vocativehaumyadhānya haumyadhānye haumyadhānyāni
Accusativehaumyadhānyam haumyadhānye haumyadhānyāni
Instrumentalhaumyadhānyena haumyadhānyābhyām haumyadhānyaiḥ
Dativehaumyadhānyāya haumyadhānyābhyām haumyadhānyebhyaḥ
Ablativehaumyadhānyāt haumyadhānyābhyām haumyadhānyebhyaḥ
Genitivehaumyadhānyasya haumyadhānyayoḥ haumyadhānyānām
Locativehaumyadhānye haumyadhānyayoḥ haumyadhānyeṣu

Compound haumyadhānya -

Adverb -haumyadhānyam -haumyadhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria