Declension table of ?hatu

Deva

MasculineSingularDualPlural
Nominativehatuḥ hatū hatavaḥ
Vocativehato hatū hatavaḥ
Accusativehatum hatū hatūn
Instrumentalhatunā hatubhyām hatubhiḥ
Dativehatave hatubhyām hatubhyaḥ
Ablativehatoḥ hatubhyām hatubhyaḥ
Genitivehatoḥ hatvoḥ hatūnām
Locativehatau hatvoḥ hatuṣu

Compound hatu -

Adverb -hatu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria