Declension table of ?hatodyama

Deva

NeuterSingularDualPlural
Nominativehatodyamam hatodyame hatodyamāni
Vocativehatodyama hatodyame hatodyamāni
Accusativehatodyamam hatodyame hatodyamāni
Instrumentalhatodyamena hatodyamābhyām hatodyamaiḥ
Dativehatodyamāya hatodyamābhyām hatodyamebhyaḥ
Ablativehatodyamāt hatodyamābhyām hatodyamebhyaḥ
Genitivehatodyamasya hatodyamayoḥ hatodyamānām
Locativehatodyame hatodyamayoḥ hatodyameṣu

Compound hatodyama -

Adverb -hatodyamam -hatodyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria