Declension table of ?hatekṣaṇa

Deva

NeuterSingularDualPlural
Nominativehatekṣaṇam hatekṣaṇe hatekṣaṇāni
Vocativehatekṣaṇa hatekṣaṇe hatekṣaṇāni
Accusativehatekṣaṇam hatekṣaṇe hatekṣaṇāni
Instrumentalhatekṣaṇena hatekṣaṇābhyām hatekṣaṇaiḥ
Dativehatekṣaṇāya hatekṣaṇābhyām hatekṣaṇebhyaḥ
Ablativehatekṣaṇāt hatekṣaṇābhyām hatekṣaṇebhyaḥ
Genitivehatekṣaṇasya hatekṣaṇayoḥ hatekṣaṇānām
Locativehatekṣaṇe hatekṣaṇayoḥ hatekṣaṇeṣu

Compound hatekṣaṇa -

Adverb -hatekṣaṇam -hatekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria