Declension table of ?hataśrī

Deva

MasculineSingularDualPlural
Nominativehataśrīḥ hataśriyau hataśriyaḥ
Vocativehataśrīḥ hataśriyau hataśriyaḥ
Accusativehataśriyam hataśriyau hataśriyaḥ
Instrumentalhataśriyā hataśrībhyām hataśrībhiḥ
Dativehataśriye hataśrībhyām hataśrībhyaḥ
Ablativehataśriyaḥ hataśrībhyām hataśrībhyaḥ
Genitivehataśriyaḥ hataśriyoḥ hataśriyām
Locativehataśriyi hataśriyoḥ hataśrīṣu

Compound hataśrī -

Adverb -hataśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria