Declension table of ?hataśiṣṭā

Deva

FeminineSingularDualPlural
Nominativehataśiṣṭā hataśiṣṭe hataśiṣṭāḥ
Vocativehataśiṣṭe hataśiṣṭe hataśiṣṭāḥ
Accusativehataśiṣṭām hataśiṣṭe hataśiṣṭāḥ
Instrumentalhataśiṣṭayā hataśiṣṭābhyām hataśiṣṭābhiḥ
Dativehataśiṣṭāyai hataśiṣṭābhyām hataśiṣṭābhyaḥ
Ablativehataśiṣṭāyāḥ hataśiṣṭābhyām hataśiṣṭābhyaḥ
Genitivehataśiṣṭāyāḥ hataśiṣṭayoḥ hataśiṣṭānām
Locativehataśiṣṭāyām hataśiṣṭayoḥ hataśiṣṭāsu

Adverb -hataśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria