Declension table of ?hataśiṣṭa

Deva

NeuterSingularDualPlural
Nominativehataśiṣṭam hataśiṣṭe hataśiṣṭāni
Vocativehataśiṣṭa hataśiṣṭe hataśiṣṭāni
Accusativehataśiṣṭam hataśiṣṭe hataśiṣṭāni
Instrumentalhataśiṣṭena hataśiṣṭābhyām hataśiṣṭaiḥ
Dativehataśiṣṭāya hataśiṣṭābhyām hataśiṣṭebhyaḥ
Ablativehataśiṣṭāt hataśiṣṭābhyām hataśiṣṭebhyaḥ
Genitivehataśiṣṭasya hataśiṣṭayoḥ hataśiṣṭānām
Locativehataśiṣṭe hataśiṣṭayoḥ hataśiṣṭeṣu

Compound hataśiṣṭa -

Adverb -hataśiṣṭam -hataśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria