Declension table of ?hataśeṣa

Deva

MasculineSingularDualPlural
Nominativehataśeṣaḥ hataśeṣau hataśeṣāḥ
Vocativehataśeṣa hataśeṣau hataśeṣāḥ
Accusativehataśeṣam hataśeṣau hataśeṣān
Instrumentalhataśeṣeṇa hataśeṣābhyām hataśeṣaiḥ hataśeṣebhiḥ
Dativehataśeṣāya hataśeṣābhyām hataśeṣebhyaḥ
Ablativehataśeṣāt hataśeṣābhyām hataśeṣebhyaḥ
Genitivehataśeṣasya hataśeṣayoḥ hataśeṣāṇām
Locativehataśeṣe hataśeṣayoḥ hataśeṣeṣu

Compound hataśeṣa -

Adverb -hataśeṣam -hataśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria