Declension table of ?hatavrīḍa

Deva

MasculineSingularDualPlural
Nominativehatavrīḍaḥ hatavrīḍau hatavrīḍāḥ
Vocativehatavrīḍa hatavrīḍau hatavrīḍāḥ
Accusativehatavrīḍam hatavrīḍau hatavrīḍān
Instrumentalhatavrīḍena hatavrīḍābhyām hatavrīḍaiḥ hatavrīḍebhiḥ
Dativehatavrīḍāya hatavrīḍābhyām hatavrīḍebhyaḥ
Ablativehatavrīḍāt hatavrīḍābhyām hatavrīḍebhyaḥ
Genitivehatavrīḍasya hatavrīḍayoḥ hatavrīḍānām
Locativehatavrīḍe hatavrīḍayoḥ hatavrīḍeṣu

Compound hatavrīḍa -

Adverb -hatavrīḍam -hatavrīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria