Declension table of ?hatavinaya

Deva

NeuterSingularDualPlural
Nominativehatavinayam hatavinaye hatavinayāni
Vocativehatavinaya hatavinaye hatavinayāni
Accusativehatavinayam hatavinaye hatavinayāni
Instrumentalhatavinayena hatavinayābhyām hatavinayaiḥ
Dativehatavinayāya hatavinayābhyām hatavinayebhyaḥ
Ablativehatavinayāt hatavinayābhyām hatavinayebhyaḥ
Genitivehatavinayasya hatavinayayoḥ hatavinayānām
Locativehatavinaye hatavinayayoḥ hatavinayeṣu

Compound hatavinaya -

Adverb -hatavinayam -hatavinayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria