Declension table of ?hatavikramodyamā

Deva

FeminineSingularDualPlural
Nominativehatavikramodyamā hatavikramodyame hatavikramodyamāḥ
Vocativehatavikramodyame hatavikramodyame hatavikramodyamāḥ
Accusativehatavikramodyamām hatavikramodyame hatavikramodyamāḥ
Instrumentalhatavikramodyamayā hatavikramodyamābhyām hatavikramodyamābhiḥ
Dativehatavikramodyamāyai hatavikramodyamābhyām hatavikramodyamābhyaḥ
Ablativehatavikramodyamāyāḥ hatavikramodyamābhyām hatavikramodyamābhyaḥ
Genitivehatavikramodyamāyāḥ hatavikramodyamayoḥ hatavikramodyamānām
Locativehatavikramodyamāyām hatavikramodyamayoḥ hatavikramodyamāsu

Adverb -hatavikramodyamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria