Declension table of ?hatavikramodyama

Deva

NeuterSingularDualPlural
Nominativehatavikramodyamam hatavikramodyame hatavikramodyamāni
Vocativehatavikramodyama hatavikramodyame hatavikramodyamāni
Accusativehatavikramodyamam hatavikramodyame hatavikramodyamāni
Instrumentalhatavikramodyamena hatavikramodyamābhyām hatavikramodyamaiḥ
Dativehatavikramodyamāya hatavikramodyamābhyām hatavikramodyamebhyaḥ
Ablativehatavikramodyamāt hatavikramodyamābhyām hatavikramodyamebhyaḥ
Genitivehatavikramodyamasya hatavikramodyamayoḥ hatavikramodyamānām
Locativehatavikramodyame hatavikramodyamayoḥ hatavikramodyameṣu

Compound hatavikramodyama -

Adverb -hatavikramodyamam -hatavikramodyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria