Declension table of hatavidhi

Deva

NeuterSingularDualPlural
Nominativehatavidhi hatavidhinī hatavidhīni
Vocativehatavidhi hatavidhinī hatavidhīni
Accusativehatavidhi hatavidhinī hatavidhīni
Instrumentalhatavidhinā hatavidhibhyām hatavidhibhiḥ
Dativehatavidhine hatavidhibhyām hatavidhibhyaḥ
Ablativehatavidhinaḥ hatavidhibhyām hatavidhibhyaḥ
Genitivehatavidhinaḥ hatavidhinoḥ hatavidhīnām
Locativehatavidhini hatavidhinoḥ hatavidhiṣu

Compound hatavidhi -

Adverb -hatavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria