Declension table of ?hatavegā

Deva

FeminineSingularDualPlural
Nominativehatavegā hatavege hatavegāḥ
Vocativehatavege hatavege hatavegāḥ
Accusativehatavegām hatavege hatavegāḥ
Instrumentalhatavegayā hatavegābhyām hatavegābhiḥ
Dativehatavegāyai hatavegābhyām hatavegābhyaḥ
Ablativehatavegāyāḥ hatavegābhyām hatavegābhyaḥ
Genitivehatavegāyāḥ hatavegayoḥ hatavegānām
Locativehatavegāyām hatavegayoḥ hatavegāsu

Adverb -hatavegam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria