Declension table of ?hatavega

Deva

NeuterSingularDualPlural
Nominativehatavegam hatavege hatavegāni
Vocativehatavega hatavege hatavegāni
Accusativehatavegam hatavege hatavegāni
Instrumentalhatavegena hatavegābhyām hatavegaiḥ
Dativehatavegāya hatavegābhyām hatavegebhyaḥ
Ablativehatavegāt hatavegābhyām hatavegebhyaḥ
Genitivehatavegasya hatavegayoḥ hatavegānām
Locativehatavege hatavegayoḥ hatavegeṣu

Compound hatavega -

Adverb -hatavegam -hatavegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria