Declension table of ?hatavṛttatā

Deva

FeminineSingularDualPlural
Nominativehatavṛttatā hatavṛttate hatavṛttatāḥ
Vocativehatavṛttate hatavṛttate hatavṛttatāḥ
Accusativehatavṛttatām hatavṛttate hatavṛttatāḥ
Instrumentalhatavṛttatayā hatavṛttatābhyām hatavṛttatābhiḥ
Dativehatavṛttatāyai hatavṛttatābhyām hatavṛttatābhyaḥ
Ablativehatavṛttatāyāḥ hatavṛttatābhyām hatavṛttatābhyaḥ
Genitivehatavṛttatāyāḥ hatavṛttatayoḥ hatavṛttatānām
Locativehatavṛttatāyām hatavṛttatayoḥ hatavṛttatāsu

Adverb -hatavṛttatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria