Declension table of ?hatavṛtta

Deva

NeuterSingularDualPlural
Nominativehatavṛttam hatavṛtte hatavṛttāni
Vocativehatavṛtta hatavṛtte hatavṛttāni
Accusativehatavṛttam hatavṛtte hatavṛttāni
Instrumentalhatavṛttena hatavṛttābhyām hatavṛttaiḥ
Dativehatavṛttāya hatavṛttābhyām hatavṛttebhyaḥ
Ablativehatavṛttāt hatavṛttābhyām hatavṛttebhyaḥ
Genitivehatavṛttasya hatavṛttayoḥ hatavṛttānām
Locativehatavṛtte hatavṛttayoḥ hatavṛtteṣu

Compound hatavṛtta -

Adverb -hatavṛttam -hatavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria