Declension table of ?hatavṛtta

Deva

MasculineSingularDualPlural
Nominativehatavṛttaḥ hatavṛttau hatavṛttāḥ
Vocativehatavṛtta hatavṛttau hatavṛttāḥ
Accusativehatavṛttam hatavṛttau hatavṛttān
Instrumentalhatavṛttena hatavṛttābhyām hatavṛttaiḥ hatavṛttebhiḥ
Dativehatavṛttāya hatavṛttābhyām hatavṛttebhyaḥ
Ablativehatavṛttāt hatavṛttābhyām hatavṛttebhyaḥ
Genitivehatavṛttasya hatavṛttayoḥ hatavṛttānām
Locativehatavṛtte hatavṛttayoḥ hatavṛtteṣu

Compound hatavṛtta -

Adverb -hatavṛttam -hatavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria