Declension table of ?hatavṛṣṇī

Deva

FeminineSingularDualPlural
Nominativehatavṛṣṇī hatavṛṣṇyau hatavṛṣṇyaḥ
Vocativehatavṛṣṇi hatavṛṣṇyau hatavṛṣṇyaḥ
Accusativehatavṛṣṇīm hatavṛṣṇyau hatavṛṣṇīḥ
Instrumentalhatavṛṣṇyā hatavṛṣṇībhyām hatavṛṣṇībhiḥ
Dativehatavṛṣṇyai hatavṛṣṇībhyām hatavṛṣṇībhyaḥ
Ablativehatavṛṣṇyāḥ hatavṛṣṇībhyām hatavṛṣṇībhyaḥ
Genitivehatavṛṣṇyāḥ hatavṛṣṇyoḥ hatavṛṣṇīnām
Locativehatavṛṣṇyām hatavṛṣṇyoḥ hatavṛṣṇīṣu

Compound hatavṛṣṇi - hatavṛṣṇī -

Adverb -hatavṛṣṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria