Declension table of ?hatatviṭkā

Deva

FeminineSingularDualPlural
Nominativehatatviṭkā hatatviṭke hatatviṭkāḥ
Vocativehatatviṭke hatatviṭke hatatviṭkāḥ
Accusativehatatviṭkām hatatviṭke hatatviṭkāḥ
Instrumentalhatatviṭkayā hatatviṭkābhyām hatatviṭkābhiḥ
Dativehatatviṭkāyai hatatviṭkābhyām hatatviṭkābhyaḥ
Ablativehatatviṭkāyāḥ hatatviṭkābhyām hatatviṭkābhyaḥ
Genitivehatatviṭkāyāḥ hatatviṭkayoḥ hatatviṭkānām
Locativehatatviṭkāyām hatatviṭkayoḥ hatatviṭkāsu

Adverb -hatatviṭkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria