Declension table of ?hatasvasṛ

Deva

NeuterSingularDualPlural
Nominativehatasvasṛ hatasvasṛṇī hatasvasṝṇi
Vocativehatasvasṛ hatasvasṛṇī hatasvasṝṇi
Accusativehatasvasṛ hatasvasṛṇī hatasvasṝṇi
Instrumentalhatasvasṛṇā hatasvasṛbhyām hatasvasṛbhiḥ
Dativehatasvasṛṇe hatasvasṛbhyām hatasvasṛbhyaḥ
Ablativehatasvasṛṇaḥ hatasvasṛbhyām hatasvasṛbhyaḥ
Genitivehatasvasṛṇaḥ hatasvasṛṇoḥ hatasvasṝṇām
Locativehatasvasṛṇi hatasvasṛṇoḥ hatasvasṛṣu

Compound hatasvasṛ -

Adverb -hatasvasṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria