Declension table of ?hatasvara

Deva

NeuterSingularDualPlural
Nominativehatasvaram hatasvare hatasvarāṇi
Vocativehatasvara hatasvare hatasvarāṇi
Accusativehatasvaram hatasvare hatasvarāṇi
Instrumentalhatasvareṇa hatasvarābhyām hatasvaraiḥ
Dativehatasvarāya hatasvarābhyām hatasvarebhyaḥ
Ablativehatasvarāt hatasvarābhyām hatasvarebhyaḥ
Genitivehatasvarasya hatasvarayoḥ hatasvarāṇām
Locativehatasvare hatasvarayoḥ hatasvareṣu

Compound hatasvara -

Adverb -hatasvaram -hatasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria