Declension table of ?hatasvara

Deva

MasculineSingularDualPlural
Nominativehatasvaraḥ hatasvarau hatasvarāḥ
Vocativehatasvara hatasvarau hatasvarāḥ
Accusativehatasvaram hatasvarau hatasvarān
Instrumentalhatasvareṇa hatasvarābhyām hatasvaraiḥ hatasvarebhiḥ
Dativehatasvarāya hatasvarābhyām hatasvarebhyaḥ
Ablativehatasvarāt hatasvarābhyām hatasvarebhyaḥ
Genitivehatasvarasya hatasvarayoḥ hatasvarāṇām
Locativehatasvare hatasvarayoḥ hatasvareṣu

Compound hatasvara -

Adverb -hatasvaram -hatasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria