Declension table of ?hatasarvayodha

Deva

NeuterSingularDualPlural
Nominativehatasarvayodham hatasarvayodhe hatasarvayodhāni
Vocativehatasarvayodha hatasarvayodhe hatasarvayodhāni
Accusativehatasarvayodham hatasarvayodhe hatasarvayodhāni
Instrumentalhatasarvayodhena hatasarvayodhābhyām hatasarvayodhaiḥ
Dativehatasarvayodhāya hatasarvayodhābhyām hatasarvayodhebhyaḥ
Ablativehatasarvayodhāt hatasarvayodhābhyām hatasarvayodhebhyaḥ
Genitivehatasarvayodhasya hatasarvayodhayoḥ hatasarvayodhānām
Locativehatasarvayodhe hatasarvayodhayoḥ hatasarvayodheṣu

Compound hatasarvayodha -

Adverb -hatasarvayodham -hatasarvayodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria