Declension table of ?hatasammadā

Deva

FeminineSingularDualPlural
Nominativehatasammadā hatasammade hatasammadāḥ
Vocativehatasammade hatasammade hatasammadāḥ
Accusativehatasammadām hatasammade hatasammadāḥ
Instrumentalhatasammadayā hatasammadābhyām hatasammadābhiḥ
Dativehatasammadāyai hatasammadābhyām hatasammadābhyaḥ
Ablativehatasammadāyāḥ hatasammadābhyām hatasammadābhyaḥ
Genitivehatasammadāyāḥ hatasammadayoḥ hatasammadānām
Locativehatasammadāyām hatasammadayoḥ hatasammadāsu

Adverb -hatasammadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria