Declension table of ?hatasādhvasa

Deva

NeuterSingularDualPlural
Nominativehatasādhvasam hatasādhvase hatasādhvasāni
Vocativehatasādhvasa hatasādhvase hatasādhvasāni
Accusativehatasādhvasam hatasādhvase hatasādhvasāni
Instrumentalhatasādhvasena hatasādhvasābhyām hatasādhvasaiḥ
Dativehatasādhvasāya hatasādhvasābhyām hatasādhvasebhyaḥ
Ablativehatasādhvasāt hatasādhvasābhyām hatasādhvasebhyaḥ
Genitivehatasādhvasasya hatasādhvasayoḥ hatasādhvasānām
Locativehatasādhvase hatasādhvasayoḥ hatasādhvaseṣu

Compound hatasādhvasa -

Adverb -hatasādhvasam -hatasādhvasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria