Declension table of ?hatapramādā

Deva

FeminineSingularDualPlural
Nominativehatapramādā hatapramāde hatapramādāḥ
Vocativehatapramāde hatapramāde hatapramādāḥ
Accusativehatapramādām hatapramāde hatapramādāḥ
Instrumentalhatapramādayā hatapramādābhyām hatapramādābhiḥ
Dativehatapramādāyai hatapramādābhyām hatapramādābhyaḥ
Ablativehatapramādāyāḥ hatapramādābhyām hatapramādābhyaḥ
Genitivehatapramādāyāḥ hatapramādayoḥ hatapramādānām
Locativehatapramādāyām hatapramādayoḥ hatapramādāsu

Adverb -hatapramādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria