Declension table of ?hatapramāda

Deva

NeuterSingularDualPlural
Nominativehatapramādam hatapramāde hatapramādāni
Vocativehatapramāda hatapramāde hatapramādāni
Accusativehatapramādam hatapramāde hatapramādāni
Instrumentalhatapramādena hatapramādābhyām hatapramādaiḥ
Dativehatapramādāya hatapramādābhyām hatapramādebhyaḥ
Ablativehatapramādāt hatapramādābhyām hatapramādebhyaḥ
Genitivehatapramādasya hatapramādayoḥ hatapramādānām
Locativehatapramāde hatapramādayoḥ hatapramādeṣu

Compound hatapramāda -

Adverb -hatapramādam -hatapramādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria