Declension table of ?hataprabhāva

Deva

NeuterSingularDualPlural
Nominativehataprabhāvam hataprabhāve hataprabhāvāṇi
Vocativehataprabhāva hataprabhāve hataprabhāvāṇi
Accusativehataprabhāvam hataprabhāve hataprabhāvāṇi
Instrumentalhataprabhāveṇa hataprabhāvābhyām hataprabhāvaiḥ
Dativehataprabhāvāya hataprabhāvābhyām hataprabhāvebhyaḥ
Ablativehataprabhāvāt hataprabhāvābhyām hataprabhāvebhyaḥ
Genitivehataprabhāvasya hataprabhāvayoḥ hataprabhāvāṇām
Locativehataprabhāve hataprabhāvayoḥ hataprabhāveṣu

Compound hataprabhāva -

Adverb -hataprabhāvam -hataprabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria