Declension table of ?hataprabhāva

Deva

MasculineSingularDualPlural
Nominativehataprabhāvaḥ hataprabhāvau hataprabhāvāḥ
Vocativehataprabhāva hataprabhāvau hataprabhāvāḥ
Accusativehataprabhāvam hataprabhāvau hataprabhāvān
Instrumentalhataprabhāveṇa hataprabhāvābhyām hataprabhāvaiḥ hataprabhāvebhiḥ
Dativehataprabhāvāya hataprabhāvābhyām hataprabhāvebhyaḥ
Ablativehataprabhāvāt hataprabhāvābhyām hataprabhāvebhyaḥ
Genitivehataprabhāvasya hataprabhāvayoḥ hataprabhāvāṇām
Locativehataprabhāve hataprabhāvayoḥ hataprabhāveṣu

Compound hataprabhāva -

Adverb -hataprabhāvam -hataprabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria