Declension table of hataprabha

Deva

NeuterSingularDualPlural
Nominativehataprabham hataprabhe hataprabhāṇi
Vocativehataprabha hataprabhe hataprabhāṇi
Accusativehataprabham hataprabhe hataprabhāṇi
Instrumentalhataprabheṇa hataprabhābhyām hataprabhaiḥ
Dativehataprabhāya hataprabhābhyām hataprabhebhyaḥ
Ablativehataprabhāt hataprabhābhyām hataprabhebhyaḥ
Genitivehataprabhasya hataprabhayoḥ hataprabhāṇām
Locativehataprabhe hataprabhayoḥ hataprabheṣu

Compound hataprabha -

Adverb -hataprabham -hataprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria